Thursday 7 May 2015

ओ३म्
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
नम् ( झुकना )
नमति = झुकता है / झुकती है ।
नंस्यति = झुकेगा / झुकेगी
अनमत् = झुका / झुकी
तस्याः वनितास्यूतः अधः पतितः
= उसका पर्स नीचे गिर गया ।
सा वनितास्यूतम् उन्नेतुं नमति
= वह अपना पर्स उठाने के लिए झुकती है
सः धेन्वे तृणं दातुं नमति
= वह गाय को घास देने के लिए झुकता है ।
सः गुरोः चरणयोः नमति
= वह गुरु के चरणों में झुकता है ।
सः किमर्थम् एतावन्तम् अधिकं अनमत् ?
= वह क्यों इतना अधिक झुका ?
तस्य कट्यां पीड़ा अस्ति
= उसकी कमर में दर्द है ।
सः नन्तुं न शक्नोति
= वह झुक नहीं सकता है ।यदा सः स्वस्थः भविष्यति 
= जब वह स्वस्थ हो जाएगा
तदा सः अवश्यमेव नंस्यति
= तब वह अवश्य ही झुकेगा ।
सः नत्वा निवेदनं करोति
= वह झुक कर निवेदन करता है ।
======
फलानि ।।
आम - आम्रम्‚ रसालः‚ सहकारः
अंगूर - द्राक्षाफलम्‚ मृद्वीका
अनार - दाडिमम्
आडू- आर्द्रालुः
अनानास - अनानासम्
अंजीर - अंजीरम्
अखरोट - अक्षोटम्
अमरूद - बीजपूरम्‚ आम्रलम्‚ दृढबीजम्‚ अमृतफलम्
आंवला - आमलकम्
इमली - तिंतिडीकम्‚ तिंतिडी
केला - कदलीफलम्
कैंथ - कपित्‍थ
कदम्‍ब - कदम्‍बम्‚ नीपः
करौंदा – करमर्दकः
कत्‍था - खदिर:
कंदमूल - कंदमूलम्
कटहल - पनसम्
खजूर -खर्जूरम्
खूबानी -
खरबूजा -वृत्‍तकर्कटी
गूलर - उदुम्‍बरम्
चीकू -
चकोतरा – मधुकर्कटी
जामुन - जम्‍बूफलम्
झरबेरी -
तरबूज - कलिंगम्
नींबू - निम्‍बुकम्, जम्‍बीरम्
नारियल – नारिकेलः
मौसमी (मुसम्‍मी) - मातुलुंगम्
महुआ – मधूकः
मकोय – स्वर्णक्षीरी
नासपाती - अमृतफलम्
नारियल - नारिकेलम्
पपीता - मधुकर्कटी
फरसा -
बेर - बदरीफलम्
बेल - बिल्‍वम्
शरीफा - सीताफलम्
शहतूत -
सन्‍तरा - नारंगम्
सेब - सेवम्
लीची - लीचिका

==========================
पशव: ।।
उंट - उष्‍ट्र‚ क्रमेलकः
उद्बिलाव -
कछुआ - कच्‍छप: 
केकडा - कर्कट: ‚ कुलीरः
कुत्‍ता - श्‍वान:, कुक्कुर:‚ कौलेयकः‚ सारमेयः
कुतिया – सरमा‚ शुनि
कंगारू - कंगारुः
कनखजूरा – कर्णजलोका
खरगोश - शशक:
गाय - गो, धेनु:
गैंडा - खड्.गी
गीदड (सियार) - श्रृगाल:‚ गोमायुः
गिलहरी - चिक्रोड:
गिरगिट - कृकलास:
गोह – गोधा
गधा - गर्दभ:, रासभ:‚ खरः
घोडा - अश्‍व:, सैन्‍धवम्‚ सप्तिः‚ रथ्यः‚ वाजिन्‚ हयः
चूहा - मूषक:
चीता - तरक्षु:, चित्रक:
चित्‍तीदार घोडा - चित्ररासभ:
छछूंदर - छुछुन्‍दर:
छिपकली – गृहगोधिका
जिराफ - चित्रोष्‍ट्र:
तेंदुआ – तरक्षुः
दरियाई घोडा - जलाश्‍व:
नेवला - नकुल:
नीलगाय - गवय:
बैल - वृषभ: ‚ उक्षन्‚ अनडुह
बन्‍दर - मर्कट:
बाघ - व्‍याघ्र:‚ द्वीपिन्
बकरी - अजा
बकरा - अज:
बनमानुष - वनमनुष्‍य:
बिल्‍ली - मार्जार:, बिडाल:
भालू - भल्‍लूक:
भैस - महिषी
भैंसा – महिषः
भेंडिया - वृक:
भेंड - मेष:
मकड़ी – उर्णनाभः‚ तन्तुनाभः‚ लूता
मगरमच्‍छ - मकर: ‚ नक्रः
मछली – मत्स्यः‚ मीनः‚ झषः
मेंढक - दर्दुरः‚ भेकः
लोमडी -लोमशः
शेर - सिंह:‚ केसरिन्‚ मृगेन्द्रः‚ हरिः
सुअर - सूकर:‚ वराहः
सेही – शल्यः
हाथी - हस्ति, करि, गज:
हिरन - मृग:

====================

कांच का गिलास - काचचषक:
कण्‍डाल - वारिधि:
करछुल - दर्वी
गिलास - चषक:
घडा - घट:, कुम्‍भ:
चम्‍मच - चमस:
चिममची - हस्‍तधावनी, पतद्ग्रहा
चीमटा - सन्‍दंश:
जार (कांच का) - काचघटी
टब (पानी का ) - द्रोणि:, द्रोणी
तवा - ऋजीषम्
तसला - धिषणा
थाली - स्‍थालिका, थालिका
पतीली - स्‍थाली
प्‍याला - चषक:
प्‍लेट - शराव:
बाल्‍टी - उदंचनम्
लोटा - करक:, कंस:
सास पैन - उखा
स्‍टोव - उद्ध्‍मानम्
============================
वस्त्राणांं नामानि ।।
अंगरखा – अंगरक्षिका 
अंगोछा - गात्रमार्जनी 
उनी वस्‍त्र - रांकवम् 
ओढनी - प्रच्‍छदपट: 
कंबल - कम्‍बल:
कनात - काण्‍डपट:, अपटी
कपडा - वस्‍त्रम्, वसनम्, चीरम्
कमरबन्‍द - रसना, परिकर:, कटिसूत्रम्
कुरता - कंचुक:, निचोल:
कोट - प्रावार:
गद्दा - तूलसंतर:
गलेबन्‍द - गलबन्‍धनांशुकम्
चादर - शय्याच्‍छादनम्, प्रच्‍छद:
जांघिया - अर्धोरुकम्
जाकेट - अंगरक्षक:
जूता - उपानह
तकिया - उपधानम्
दरी - आस्‍तरणम्
दुपट्टा - उत्‍तरीयम्
धोती - अधोवस्‍त्रम्, धौतवस्‍त्रम्
नाइटड्रेस - नक्‍तकम्
नायलोन का - नवलीनकम्
पगडी - शिरस्‍त्रम्, उष्‍णीषम्
परदा - यवनिका, तिरस्‍करिणी, अवगुण्‍ठनम्
पायजामा - पादयाम:
पेटीकोट - अन्‍तरीयम्
पैंट - आप्रपदीनम्
बिछौना - शैय्या
ब्‍लाउज - कंचुलिका
मरेठा (टोपी) -शिरस्‍कम्, शिरस्‍त्राणम्
मोजा - पादत्राणम्
रजाई - तूलिका, नीशार:
रुई - कार्पास:, तूल: 
=======================







No comments:

Post a Comment