Thursday 18 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सा लिम्सा अस्ति
= वह लिम्सा है ।
लिम्सा ख्रिस्ती धर्मानुयायिनी अस्ति
= लिम्सा क्रिश्चियन धर्म की अनुयायी है ।
एकविंशतिः दिनाङ्के सा चर्च-देवालाये योगासनं करिष्यति
= इक्कीस तारीख को वह चर्च में योगासन करेगी ।
सर्वे ख्रिस्ती-भक्ता: ध्यानं करिष्यन्ति
= सभी ख्रिस्ती भक्त ध्यान करेंगे ।
लिम्सा तान् सर्वान् ध्यानं पाठयिष्यति
= लिम्सा उन सबको ध्यान पढ़ाएगी
लिम्सा प्राणायामम् अपि कारयिष्यति
=लिम्सा प्राणायाम भी कराएगी
सा पद्मासने उपवेक्ष्यति
= वह पद्मासन में बैठेगी
सर्वान् जनान् अपि तथैव उपावेक्ष्यति
= सभी लोगों को उसी प्रकार बिठाएगी
सा योगस्य महत्वं वदिष्यति
= वह योग का महत्त्व बताएगी
सा हास्ययोगम् अपि कारयिष्यति
= वह हास्य योग भी कराएगी ।

No comments:

Post a Comment