Monday 22 June 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
तस्याः नाम सामा अस्ति ।
= उसका नाम सामा है ।
सामा निर्धना अस्ति
= सामा निर्धन है ।
तथापि सामा बहु गुणवती अस्ति
= फिर भी सामा बहुत गुणवती है ।
सामा एकस्मिन् गृहे गृहसेविका अस्ति
= सामा एक घर में सेविका है ।
सामा तत्र भोजनं पचति
= सामा वहाँ खाना बनाती है
सामा पाचिका अस्ति
= सामा पाचिका है ।
गृहस्वामी भोजनं खादितवान्
= उसके मालिक ने भोजन खाया
गृहस्वामी बहु प्रसन्नः जातः
= मालिक बहुत खुश हुआ ।
गृहस्वामिनी अपि बहु प्रसन्ना जाता
= मालकिन भी बहुत खुश हुई ।
गृहस्वामी - हे सामे , त्वं कीदृशं सोपस्करं स्थापयसि
= हे सामा , तुम कौनसा मसाला डालती हो ।
सामा - नैव , न किमपि विशेषम्
- नहीं कोई विशेष नहीं ।
सामा - गृहे यत् सोपस्करम् उपलब्धम् अस्ति तदेव
= घर में जो मसाले उपलब्ध हैं वही
गृहस्वामी - तर्हि भोजनम् अधिकं स्वादिष्टम् कथं भवति
= तो फिर भोजन अधिक स्वादिष्ट कैसे बनता है ?
सामा - अहं यदा भोजनं पचामि तदा
= मैं जब भोजन बनाती हूँ
तदा गायत्री-मन्त्रं गायामि (जपामि )
= तब मैं गायत्री मन्त्र गाती हूँ (जपती हूँ )
तेन भोजनं स्वादिष्टम् भवति
= उससे भोजन स्वादिष्ट बनता है ।

No comments:

Post a Comment