Monday 10 August 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
त्वम् अधुना वयस्कः / वयस्का अभवः
= तुम अब वयस्क हो गए / गई हो
किं योग्यम् किम् अयोग्यं त्वं जानासि खलु ?
= क्या योग्य है , क्या अयोग्य है तुम जानते हो क्या ?
उचितम्-अनुचितं त्वं न जानासि
= उचित अनुचित तुम नहीं जानते हो
तव पितरौ तव हितम् इच्छन्ति
= तुम्हारे माता-पिता तुम्हारा हित चाहते हैं
अत एव तौ वारं वारं प्रश्नं पृच्छतः
= अतः वे दोनों बार बार प्रश्न पूछते हैं
त्वं छात्रावासे निवससि
= तुम छात्रावस में रहते हो
तत्र कुसंस्कारं न लभेथाः
= तुम कुसंस्कार न पाओ
एषा एव तयोः अभिलाषा वर्तते
= यही उनकी अभिलाषा है ।
त्वां पालनाय माता-पितरौ स्वकीयं सुखम् अपि अत्यजताम्
= तुम्हें पालने के लिए माता-पिता ने अपना सुख भी छोड़ा था ।
अधुना वयस्कः भूत्वा त्वं तयोः वार्ताम् न श्रृणोषि
= अब वयस्क होकर तुम उनकी बात नहीं सुनते हो
यः ज्येष्ठानाम् आदरं करोति सः एव श्रेष्ठः वयस्कः
= जो बड़ों का आदर करता है वही श्रेष्ठ वयस्क है ।

No comments:

Post a Comment