Sunday 2 August 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
सः मिथिलेशः अस्ति
= वह मिथिलेश है ।
सः सर्वत्र भ्रमति , अटति च
= वह सब जगह घूमता फिरता है ।
प्रतिमासं न्यूनातिन्यूनम् एकां यात्रां तु करोति एव ।
= हर महीने कम से कम एक यात्रा तो करता ही है ।
सः अधुना पर्यन्तं कुत्र कुत्र अगच्छत् ?
= वह अब तक कहाँ कहाँ गया है ?
सः पूनाम् अगच्छत्
= वह पूना गया था
सः कोल्हापुरम् अगच्छत्
= वह कोल्हापुर गया था ।
सः रत्नागिरीम् अगच्छत्
= वह रत्नागिरी गया
मिथिलेशः सताराम् अगच्छत्
= मिथिलेश सतारा गया
सर्वत्र मिथिलेशः एकाकी गच्छति वा ?
= सब जगह मिथिलेश अकेला जाता है क्या ?
नैव , सः सपरिवारम् एव सर्वत्र गच्छति
= नहीं , वह परिवार सहित सब जगह जाता है ।
सः कारयानेन सर्वत्र गच्छति
= वह कार से सब जगह जाता है ।

No comments:

Post a Comment