Thursday 16 July 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
* किं करोषि त्वम् ?
= तुम क्या कर रहे हो ?
∆ किमपि न , उपविशन् अस्मि अत्र
= कुछ भी नहीं , यहाँ बैठा हूँ ।
* पश्य , सः काव्यं लिखति
= देखो वह कविता लिख रहा है ।
∆ न रोचते काव्यं मह्यम्
= कविता मुझे पसंद नहीं है ।
* तर्हि व्यर्थमेव उपवेशनं रोचते
= तो बेकार का बैठना पसंद है ।
∆ धनिकाः एव काव्यं लिखन्ति
= पैसेदार ही कविता लिखते हैं
∆ निर्धनाः न लिखन्ति । अहं तु निर्धनः
= निर्धन नहीं लिखते। मैं तो निर्धन हूँ ।
* त्वं व्यसनं करोषि
= तुम व्यसन करते हो ।
* अतः त्वं निर्धनः असि
= इसलिये तुम निर्धन हो ।
∆ किमर्थं मम मस्तिष्कं खादति
= क्यों मेरा माथा खा रहे हो ।
* अहं तव मस्तिष्कं न खादामि
= मैं तुम्हारा माथा नहीं खा रहा हूँ
* अहं तु त्वां प्रेरयामि
= मैं तो तुम्हें प्रेरित कर रहा हूँ ।
[ काव्य-शास्त्र-विनोदेन कालो गच्छति धीमताम् ।
व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ।।
अर्थात् - बुद्धिमान लोगों का समय काव्य और शास्त्र के पठन , लेखन और विनोद में ही व्यतीत होता है ।
जब कि मूर्ख का समय व्यसन में , नींद में और कलह करने में ही बीतता है ]
संस्कृत वाक्य अभ्यासः 
वरुणः आदिनं पठति 
= वरुण सारा दिन पढ़ता है ।
भारतीय-प्रशासनिक-सेवायाः परीक्षार्थम् सः सज्जतां करोति
= IAS परीक्षा के लिये वह तैयारी कर रहा है ।
सः संस्कृत-वाङ्गमयं पठति
= वह संस्कृत साहित्य पढ़ता है ।
वरुणः संस्कृत-व्याकरणं पठति
= वरुण संस्कृत व्याकरण पढ़ता है ।
सायंकाले वरुणः उद्याने भ्रमति
= शाम को वरुण बगीचे में घूमता है ।
भ्रमण-समये सः संस्कृत-श्लोकान् गायति
= भ्रमण के समय वह संस्कृत श्लोक गाता है ।
वरुणाय संस्कृत-श्लोकाः रोचन्ते
= वरुण को संस्कृत श्लोक पसंद हैं ।
सः उच्चै: यं श्लोकं गायति
= वह जोर से जो श्लोक गाता है ।
तं श्लोकम् अन्ये अपि गायन्ति
= उस श्लोक को अन्य लोग भी गाते हैं ।
सः तस्य प्रियं श्लोकं गायति
= वह उसका प्रिय श्लोक गाता है ।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथै: ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
* कपिलः आगच्छति
= कपिल आ रहा है ।
∆ आम् , सः तु अस्मदीयः अस्ति
= हाँ , वह तो हमारा है ।
∆ सः आगच्छतु नाम
= उसे आने दो ।
* अधुना पंकजः आगतवान्
= अब पंकज आया है ।
∆ नैव , सः अन्तः न आगच्छेत्
= नहीं , वह अन्दर न आए।
∆ सः अस्मदीयः नास्ति ।
= वह हमारा नहीं है ।
∆ सः तु परकीयः अस्ति
= वह तो पराया है ।
* एवं किमर्थं चिन्तयति
= ऐसा क्यों सोचते हो ।
* सर्वे अस्माकं बान्धवाः एव ।
= सभी हमारे बन्धु ही हैं ।
* त्वं उदारः भव
= तुम उदार बनो ।
[ अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ।।
अर्थात् यह मेरा है और वह पराया है यह छोटे मन वालों का मानना है।
उदार मन वालों के लिये तो पूरा विश्व ही परिवार है ]


No comments:

Post a Comment