Wednesday 29 July 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
अहमपि आर्द्र: अभवम्
= मैं भी गीला हो गया ।
मम गृहस्य सर्वाणि वस्तूनि अर्द्राणि जानाति
= मेरे घर की सारी वस्तुएँ गीली हो गई हैं ।
दिनद्वयं वर्षा जाता
= दो दिन बरसात हुई
रात्रौ अहम् एकं वातायनं न पिहितवान् आसम्
= रात को मैंने एक खिड़की बन्द नहीं की थी ।
वर्षाजलं गृहस्य अन्तः आगतम्
= वर्षा का पानी घर के अन्दर आ गया
विद्युत् अपि न आसीत् ।
= बिजली भी नहीं थी ।
अधुना अपि विद्युत् नास्ति
= अभी भी बिजली नहीं है ।
मम गृहं परितः जलम् अस्ति
= मेरे घर के चारों ओर पानी है ।
गृहात् बहिः कथं गच्छामि ?
= घर से बाहर कैसे जाऊँ ?
सर्वत्र जलं प्रवहति
= सब जगह पानी बह रहा है ।
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,


संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
त्रयोविंशतिः वर्षाणि पूर्वं सः अपराधम् अकरोत्
= तेईस वर्ष पहले उसने अपराध किया था ।
सः जघन्यम् अपराधं कृतवान् आसीत्
= उसने जघन्य अपराध किया था ।
सः विस्फोटकै: निर्दोषान् जनान् मारितवान्
= उसने विस्फोट करके निर्दोष लोगों को मारा था ।
अनेके जनाः विकलाङ्गाः अपि अभवन्
= अनेक लोग विकलांग भी हो गए ।
अनेके जनाः मृताः जाताः ।
= अनेक लोग मारे गए ।
त्रयोविंशतिः वर्षाणि पर्यन्तं प्रकरणं न्यायालये प्राचलत्
= तेईस वर्ष तक केस कोर्ट में चला
न्यायालयेन तस्य कृते मृत्युदण्ड: आदिष्ट:
= न्यायालय ने उसके लिए मृत्युदण्ड का आदेश किया ।
सः अधुना क्षमां याचते
= वह अब क्षमा मांग रहा है ।
अन्ये अपि देशद्रोहिनः तदर्थम् क्षमां याचन्ते
= अन्य देशद्रोही जन भी उसके लिये क्षमा मांग रहे हैं ।
अद्य सः क्रूरः वध-मञ्चे लम्बितः
= आज उस क्रूर को फाँसी पर लटका दिया गया
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
अहं मम भगिनीम् एकं पत्रं लिखामि
= मैं अपनी बहन को एक पत्र लिखता हूँ ।
मम वन्दनीया ज्येष्ठा भगिनी
= मेरी वंदनीया जीजी ।
रक्षाबन्धन-पर्व आगच्छति
= राखी का त्यौहार आ रहा है ।
भवती प्रतिवर्षम् स्नेहभावेन रक्षासूत्रं प्रेषयति
= आप हरवर्ष स्नेह से राखी भेजती हैं ।
एतस्मिन् वर्षे अपि प्रेषयिष्यति
= इस वर्ष भी भेजेंगी ।
मम एकं निवेदनं अस्ति
= मेरा एक निवेदन है ।
अधुना आपणे चीननिर्मितं रक्षासूत्रं मिलति ।
= अब बाजार में चीन में बनी राखियाँ मिलती हैं ।
कृपया चीननिर्मितं रक्षासूत्रं मा क्रीणातु
= कृपया चीन की बनी राखी मत भेजिएगा ।
भवती मम भगिनी अस्ति , न तु चीनस्य
= आप मेरी बहन हैं , न कि चीन की
भारतीयं रक्षासूत्रं प्रेषयति / आनयति
= भारतीय राखी भेजती हैं / लाती हैं
तदा एव अहं धारयिष्यामि
= तभी मैं पहनूँगा ।





No comments:

Post a Comment