Saturday 4 July 2015

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
अभिवादनस्य प्रकाराः
= अभिवादन के प्रकार
सादरं वन्दे
= सादर वन्दन करता/करती हूँ
सादरं प्रणमामि
= सादर प्रणाम करता / करती हूँ ।
सादरं नमामि
= सादर नमन करता / करती हूँ ।
नमांसि भूयांसि
= अनेक नमन
कोटिशः वन्दनानि
= करोड़ों वन्दन
मातुः चरणयोः प्रणामाः
पितुः चरणयोः प्रणामाः
गुरोः चरणयोः प्रणामाः
चरणस्पर्शम् करोमि
= चरण स्पर्श करता हूँ ।
अहम् अभिवादये
= मैं अभिवादन करता हूँ ।
सस्नेहं नमस्ते
( यद् भवन्तः जानन्ति तद् भवन्तः लिखन्तु । )
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,

संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
एकः विदेशी-जनः भारते एकं गृहं गतवान्
= एक विदेशी भारत के एक घर में जाता है ।
तत्र सह बृहद् परिवारम् अपश्यत्
= वहाँ उसने बड़ा परिवार देखा ।
परिवारस्य एका महिला सर्वेषां परिचयं कारयति
= परिवार की एक महिला सबका परिचय कराती है ।
एषा मम श्वश्रू: अस्ति
= यह मेरी सास हैं ।
एषः मम श्वशुरः अस्ति
= ये मेरे ससुर जी हैं ।
एषः मम पतिः अस्ति
= ये मेरे पति हैं ।
एषः मम पुत्रः अस्ति
= यह मेरा बेटा है ।
एषा मम पुत्री अस्ति
= ये मेरी बेटी है ।
एषा मम ननांदृ अस्ति
= यह मेरी ननंद है ।
एषः मम देवरः अस्ति
= यह मेरा देवर है ।
एषा मम यातृ अस्ति
= ये मेरी देवरानी है ।
एषः मम ज्येष्ठः अस्ति
ये मेरे जेठ जी हैं ।
एषा मम ज्येष्ठा अस्ति
= ये मेरी जेठानी है ।
विदेशीयः जनः तु बहु चकितः जातः
= वदेशी व्यक्ति चकित हो गया ।
अहो , एतावन्ताः सम्बन्धा:
= ओह इतने सारे सम्बन्ध ।
सा महिला उक्तवती
= वो महिला बोली
अधुना तु मातुलः , मातुलानी , अत्र नास्ति
= अभी तो यहाँ मामा मामी नहीं हैं
पितृव्यः पितृव्या नास्ति
= चाचा चाची नहीं हैं ।
अलम् ..... अलम् ....
= बस ..... बस .....
भारतीया परिवार-व्यवस्था श्रेष्ठा अस्ति
= भारतीय परिवार व्यवस्था अच्छी है
,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,
संस्कृत वाक्य अभ्यासः
~~~~~~~~~~~~
विनीता - अद्य तव वस्त्राणि बहु शोभन्ते
आज तुम्हारे वस्त्र बहुत अच्छे लग रहे हैं ।
युक्ता - अद्य मम भ्रातुः जन्मदिनम् अस्ति
= आज मेरे भाई का जन्मदिन है
युक्ता - अतः अहं नूतनं परिधानं धारितवती
= इसलिये मैंने नया परिधान पहना है ।
विनीता - अद्य तु त्वं भूषिता दृश्यसे
= आज तुम fashionable लग रही हो ।
युक्ता - एतद् मम भ्राता मह्यम् अददत्
= ये मेरे भाई ने मुझे दिया है
विनीता - कुतः आनीतवान् सः ?
= कहाँ से लाया वह ?
युक्ता - भ्राता इन्दौरं गतवान् आसीत्
= भैया इन्दौर गए थे ।
युक्ता - इन्दौरतः अनीतवान्
= इन्दौर से लाए ।
विनीता - उत्तमं चयनम् अस्ति तस्य
= उसकी पसंद अच्छी है ।
युक्ता - सः मम ज्येष्ठः भ्राता अस्ति
= वो मेरे बड़े भाई हैं
युक्ता - सः मम श्रेष्ठः भ्राता अस्ति
= वो मेरे अच्छे भैया हैं ।








No comments:

Post a Comment